Original

स समेत्य नमस्कृत्य देवराजं महामुनिः ।ददर्शार्धासनगतं पाण्डवं वासवस्य ह ॥ १० ॥

Segmented

स समेत्य नमस्कृत्य देवराजम् महा-मुनिः ददर्श अर्ध-आसन-गतम् पाण्डवम् वासवस्य ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
समेत्य समे pos=vi
नमस्कृत्य नमस्कृ pos=vi
देवराजम् देवराज pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अर्ध अर्ध pos=n,comp=y
आसन आसन pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
वासवस्य वासव pos=n,g=m,c=6,n=s
pos=i