Original

वैशंपायन उवाच ।ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् ।शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥ १ ॥

Segmented

वैशम्पायन उवाच ततो देवाः स गन्धर्वाः समादाय अर्घ्यम् उत्तमम् शक्रस्य मतम् आज्ञाय पार्थम् आनर्चुः अञ्जसा

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
समादाय समादा pos=vi
अर्घ्यम् अर्घ्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आनर्चुः अर्च् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i