Original

तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् ।मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ॥ ९ ॥

Segmented

तथा लोक-अन्तकृत् श्रीमान् यमः साक्षात् प्रतापवान् मूर्ति-अमूर्ति-धरैः सार्धम् पितृभिः लोक-भावनैः

Analysis

Word Lemma Parse
तथा तथा pos=i
लोक लोक pos=n,comp=y
अन्तकृत् अन्तकृत् pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
यमः यम pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
मूर्ति मूर्ति pos=n,comp=y
अमूर्ति अमूर्ति pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
लोक लोक pos=n,comp=y
भावनैः भावन pos=a,g=m,c=3,n=p