Original

नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः ।वरुणो यादसां भर्ता वशी तं देशमागमत् ॥ ६ ॥

Segmented

नागैः नदैः नदीभिः च दैत्यैः साध्यैः च दैवतैः वरुणो यादसाम् भर्ता वशी तम् देशम् आगमत्

Analysis

Word Lemma Parse
नागैः नाग pos=n,g=m,c=3,n=p
नदैः नद pos=n,g=m,c=3,n=p
नदीभिः नदी pos=n,g=f,c=3,n=p
pos=i
दैत्यैः दैत्य pos=n,g=m,c=3,n=p
साध्यैः साध्य pos=n,g=m,c=3,n=p
pos=i
दैवतैः दैवत pos=n,g=n,c=3,n=p
वरुणो वरुण pos=n,g=m,c=1,n=s
यादसाम् यादस् pos=n,g=n,c=6,n=p
भर्ता भर्तृ pos=n,g=m,c=1,n=s
वशी वशिन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun