Original

ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः ।यादोगणवृतः श्रीमानाजगाम जलेश्वरः ॥ ५ ॥

Segmented

ततो वैडूर्य-वर्ण-आभः भासयन् सर्वतो दिशः यादः-गण-वृतः श्रीमान् आजगाम जलेश्वरः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैडूर्य वैडूर्य pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभः आभ pos=a,g=m,c=1,n=s
भासयन् भासय् pos=va,g=m,c=1,n=s,f=part
सर्वतो सर्वतस् pos=i
दिशः दिश् pos=n,g=f,c=2,n=p
यादः यादस् pos=n,comp=y
गण गण pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
जलेश्वरः जलेश्वर pos=n,g=m,c=1,n=s