Original

ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम् ।यथागतेन विबुधाः सर्वे काममनोजवाः ॥ ४१ ॥

Segmented

ततः प्रतिययुः देवाः प्रतिपूज्य धनंजयम् यथागतेन विबुधाः सर्वे काम-मनः-जवाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रतिययुः प्रतिया pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
प्रतिपूज्य प्रतिपूजय् pos=vi
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
यथागतेन यथागत pos=a,g=m,c=3,n=s
विबुधाः विबुध pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
काम काम pos=n,comp=y
मनः मनस् pos=n,comp=y
जवाः जव pos=n,g=m,c=1,n=p