Original

ततोऽर्जुनो महातेजा लोकपालान्समागतान् ।पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ॥ ४० ॥

Segmented

ततो ऽर्जुनो महा-तेजाः लोकपालान् समागतान् पूजयामास विधिवद् वाग्भिः अद्भिः फलैः अपि

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
लोकपालान् लोकपाल pos=n,g=m,c=2,n=p
समागतान् समागम् pos=va,g=m,c=2,n=p,f=part
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
विधिवद् विधिवत् pos=i
वाग्भिः वाच् pos=n,g=f,c=3,n=p
अद्भिः अप् pos=n,g=n,c=3,n=p
फलैः फल pos=n,g=n,c=3,n=p
अपि अपि pos=i