Original

कृतार्थं चावगच्छामि परमात्मानमात्मना ।शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ॥ ४ ॥

Segmented

कृतार्थम् च अवगच्छामि परम् आत्मानम् आत्मना शत्रूंः च विजितान् सर्वान् निर्वृत्तम् च प्रयोजनम्

Analysis

Word Lemma Parse
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
pos=i
अवगच्छामि अवगम् pos=v,p=1,n=s,l=lat
परम् पर pos=n,g=m,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
शत्रूंः शत्रु pos=n,g=m,c=2,n=p
pos=i
विजितान् विजि pos=va,g=m,c=2,n=p,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
निर्वृत्तम् निर्वृत् pos=va,g=n,c=2,n=s,f=part
pos=i
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s