Original

तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि ।जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः ॥ ३९ ॥

Segmented

तान् दृष्ट्वा लोकपालांस् तु समेतान् गिरि-मूर्ध्नि जगाम विस्मयम् धीमान् कुन्ती-पुत्रः धनंजयः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
लोकपालांस् लोकपाल pos=n,g=m,c=2,n=p
तु तु pos=i
समेतान् समे pos=va,g=m,c=2,n=p,f=part
गिरि गिरि pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s