Original

रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् ।तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव ॥ ३८ ॥

Segmented

रथो मातलि-संयुक्तः आगन्ता त्वद्-कृते महीम् तत्र ते ऽहम् प्रदास्यामि दिव्यानि अस्त्राणि कौरव

Analysis

Word Lemma Parse
रथो रथ pos=n,g=m,c=1,n=s
मातलि मातलि pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
आगन्ता आगम् pos=v,p=3,n=s,l=lrt
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
महीम् मही pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=4,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
कौरव कौरव pos=n,g=m,c=8,n=s