Original

कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः ।परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ॥ ३६ ॥

Segmented

कुन्तीमातः महा-बाहो त्वम् ईशानः पुरातनः पराम् सिद्धिम् अनुप्राप्तः साक्षाद् देव-गतिम् गतः

Analysis

Word Lemma Parse
कुन्तीमातः कुन्तीमातृ pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ईशानः ईशान pos=n,g=m,c=1,n=s
पुरातनः पुरातन pos=a,g=m,c=1,n=s
पराम् पर pos=n,g=f,c=2,n=s
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अनुप्राप्तः अनुप्राप् pos=va,g=m,c=1,n=s,f=part
साक्षाद् साक्षात् pos=i
देव देव pos=n,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part