Original

ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् ।सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः ॥ ३५ ॥

Segmented

ततो ऽब्रवीद् देवराजः पार्थम् अक्लिष्ट-कारिणम् सान्त्वयन् श्लक्ष्णया वाचा मेघ-दुन्दुभि-निस्वनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
देवराजः देवराज pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कारिणम् कारिन् pos=a,g=m,c=2,n=s
सान्त्वयन् सान्त्वय् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
मेघ मेघ pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s