Original

ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः ।कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः ॥ ३४ ॥

Segmented

ततो ऽर्जुनो महा-बाहुः विधिवत् कुरु-नन्दनः कौबेरम् अपि जग्राह दिव्यम् अस्त्रम् महा-बलः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
कौबेरम् कौबेर pos=a,g=n,c=2,n=s
अपि अपि pos=i
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s