Original

अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि ।तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ॥ ३० ॥

Segmented

अनेन त्वम् यदा अस्त्रेण संग्रामे विचरिष्यसि तदा निःक्षत्रिया भूमिः भविष्यति न संशयः

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यदा यदा pos=i
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
विचरिष्यसि विचर् pos=v,p=2,n=s,l=lrt
तदा तदा pos=i
निःक्षत्रिया निःक्षत्रिय pos=a,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s