Original

धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः ।पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना ॥ ३ ॥

Segmented

धन्यो ऽस्म्य् अनुगृहीतो ऽस्मि यन् मया त्र्यम्बको हरः पिनाकी वर-दः रूपी दृष्टः स्पृष्टः च पाणिना

Analysis

Word Lemma Parse
धन्यो धन्य pos=a,g=m,c=1,n=s
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
अनुगृहीतो अनुग्रह् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
यन् यत् pos=i
मया मद् pos=n,g=,c=3,n=s
त्र्यम्बको त्र्यम्बक pos=n,g=m,c=1,n=s
हरः हर pos=n,g=m,c=1,n=s
पिनाकी पिनाकिन् pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
रूपी रूपिन् pos=a,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
स्पृष्टः स्पृश् pos=va,g=m,c=1,n=s,f=part
pos=i
पाणिना पाणि pos=n,g=m,c=3,n=s