Original

तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान् ।गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः ॥ २९ ॥

Segmented

तस्माद् इमान् महा-सत्त्व मद्-प्रसादात् समुत्थितान् गृहाण न हि ते मुच्येद् अन्तको ऽप्य् आततायिनः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
इमान् इदम् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
सत्त्व सत्त्व pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
समुत्थितान् समुत्था pos=va,g=m,c=2,n=p,f=part
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
मुच्येद् मुच् pos=v,p=3,n=s,l=vidhilin
अन्तको अन्तक pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
आततायिनः आततायिन् pos=a,g=m,c=6,n=s