Original

मया समुद्यतान्पाशान्वारुणाननिवारणान् ।प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् ॥ २७ ॥

Segmented

मया समुद्यतान् पाशान् वारुणान् अनिवारणान् प्रतिगृह्णीष्व कौन्तेय स रहस्य-निवर्तनान्

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
समुद्यतान् समुद्यम् pos=va,g=m,c=2,n=p,f=part
पाशान् पाश pos=n,g=m,c=2,n=p
वारुणान् वारुण pos=a,g=m,c=2,n=p
अनिवारणान् अनिवारण pos=a,g=m,c=2,n=p
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
pos=i
रहस्य रहस्य pos=n,comp=y
निवर्तनान् निवर्तन pos=n,g=m,c=2,n=p