Original

ततो जलधरश्यामो वरुणो यादसां पतिः ।पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ॥ २५ ॥

Segmented

ततो जलधर-श्यामः वरुणो यादसाम् पतिः पश्चिमाम् दिशम् आस्थाय गिरम् उच्चारयन् प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
जलधर जलधर pos=n,comp=y
श्यामः श्याम pos=a,g=m,c=1,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
यादसाम् यादस् pos=n,g=n,c=6,n=p
पतिः पति pos=n,g=m,c=1,n=s
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
गिरम् गिर् pos=n,g=f,c=2,n=s
उच्चारयन् उच्चारय् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s