Original

अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् ।तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् ।गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ॥ २१ ॥

Segmented

अंशाः च क्षिति-सम्प्राप्ताः देव-गन्धर्व-रक्षसाम् तया निपातिता युद्धे स्व-कर्म-फल-निर्जिताम् गतिम् प्राप्स्यन्ति कौन्तेय यथास्वम् अरि-कर्शनैः

Analysis

Word Lemma Parse
अंशाः अंश pos=n,g=m,c=1,n=p
pos=i
क्षिति क्षिति pos=n,comp=y
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
तया तद् pos=n,g=f,c=3,n=s
निपातिता निपातय् pos=va,g=m,c=1,n=p,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
फल फल pos=n,comp=y
निर्जिताम् निर्जि pos=va,g=f,c=2,n=s,f=part
गतिम् गति pos=n,g=f,c=2,n=s
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यथास्वम् यथास्व pos=a,g=m,c=2,n=s
अरि अरि pos=n,comp=y
कर्शनैः कर्शन pos=a,g=m,c=8,n=s