Original

ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा ।मया साक्षान्महादेवो दृष्ट इत्येव भारत ॥ २ ॥

Segmented

ततो ऽर्जुनः परम् चक्रे विस्मयम् पर-वीर-हा मया साक्षान् महादेवो दृष्ट इत्य् एव भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
साक्षान् साक्षात् pos=i
महादेवो महादेव pos=n,g=m,c=1,n=s
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
इत्य् इति pos=i
एव एव pos=i
भारत भारत pos=n,g=m,c=8,n=s