Original

क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् ।दानवाश्च महावीर्या ये मनुष्यत्वमागताः ।निवातकवचाश्चैव संसाध्याः कुरुनन्दन ॥ १९ ॥

Segmented

क्षत्रम् च अग्नि-सम-स्पर्शम् भारद्वाजेन रक्षितम् दानवाः च महा-वीर्याः ये मनुष्य-त्वम् आगताः निवात-कवचाः च एव संसाध्याः कुरु-नन्दन

Analysis

Word Lemma Parse
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
pos=i
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
स्पर्शम् स्पर्श pos=n,g=n,c=1,n=s
भारद्वाजेन भारद्वाज pos=n,g=m,c=3,n=s
रक्षितम् रक्ष् pos=va,g=n,c=1,n=s,f=part
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
मनुष्य मनुष्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
निवात निवात pos=n,comp=y
कवचाः कवच pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
संसाध्याः संसाधय् pos=va,g=m,c=1,n=p,f=krtya
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s