Original

पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः ।नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ।त्वं वासवसमुद्भूतो महावीर्यपराक्रमः ॥ १८ ॥

Segmented

पूर्व-ऋषिः अमितात्मा त्वम् नरो नाम महा-बलः नियोगाद् ब्रह्मणस् तात मर्त्य-ताम् समुपागतः त्वम् वासव-समुद्भूतः महा-वीर्य-पराक्रमः

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अमितात्मा अमितात्मन् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
नियोगाद् नियोग pos=n,g=m,c=5,n=s
ब्रह्मणस् ब्रह्मन् pos=n,g=m,c=6,n=s
तात तात pos=n,g=m,c=8,n=s
मर्त्य मर्त्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
समुपागतः समुपागम् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
वासव वासव pos=n,comp=y
समुद्भूतः समुद्भू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
वीर्य वीर्य pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s