Original

संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः ।शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ॥ १५ ॥

Segmented

संस्तूयमानो गन्धर्वैः ऋषिभिः च तपोधनैः शृङ्गम् गिरेः समासाद्य तस्थौ सूर्य इव उदितः

Analysis

Word Lemma Parse
संस्तूयमानो संस्तु pos=va,g=m,c=1,n=s,f=part
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
pos=i
तपोधनैः तपोधन pos=a,g=m,c=3,n=p
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
समासाद्य समासादय् pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
सूर्य सूर्य pos=n,g=m,c=1,n=s
इव इव pos=i
उदितः उदि pos=va,g=m,c=1,n=s,f=part