Original

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।शुशुभे तारकाराजः सितमभ्रमिवास्थितः ॥ १४ ॥

Segmented

पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि शुशुभे तारकाराजः सितम् अभ्रम् इव आस्थितः

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
तारकाराजः तारकाराज pos=n,g=m,c=1,n=s
सितम् सित pos=a,g=n,c=2,n=s
अभ्रम् अभ्र pos=n,g=n,c=2,n=s
इव इव pos=i
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part