Original

ततो मुहूर्ताद्भगवानैरावतशिरोगतः ।आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ॥ १३ ॥

Segmented

ततो मुहूर्ताद् भगवान् ऐरावत-शिरः-गतः आजगाम सह इन्द्राण्या शक्रः सुर-गणैः वृतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
ऐरावत ऐरावत pos=n,comp=y
शिरः शिरस् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
आजगाम आगम् pos=v,p=3,n=s,l=lit
सह सह pos=i
इन्द्राण्या इन्द्राणी pos=n,g=f,c=3,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part