Original

भानुमन्ति विचित्राणि शिखराणि महागिरेः ।समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् ॥ १२ ॥

Segmented

भानुमन्ति विचित्राणि शिखराणि महा-गिरेः समास्थाय अर्जुनम् तत्र ददृशुस् तपसा अन्वितम्

Analysis

Word Lemma Parse
भानुमन्ति भानुमत् pos=a,g=n,c=1,n=p
विचित्राणि विचित्र pos=a,g=n,c=1,n=p
शिखराणि शिखर pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s
समास्थाय समास्था pos=vi
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
ददृशुस् दृश् pos=v,p=3,n=p,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s
अन्वितम् अन्वित pos=a,g=m,c=2,n=s