Original

वैशंपायन उवाच ।तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः ।जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् ॥ १ ॥

Segmented

वैशम्पायन उवाच तस्य संपश्यतः तु एव पिनाकी वृषभध्वजः जगाम अदर्शनम् भानुः लोकस्य इव अस्तम् एयिवान्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
संपश्यतः संपश् pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
एव एव pos=i
पिनाकी पिनाकिन् pos=n,g=m,c=1,n=s
वृषभध्वजः वृषभध्वज pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अदर्शनम् अदर्शन pos=n,g=n,c=2,n=s
भानुः भानु pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
इव इव pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part