Original

गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् ।सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ॥ ९ ॥

Segmented

गाण्डीवम् धनुः आदाय शरांः च आशीविष-उपमान् सज्यम् धनुः-वरम् कृत्वा ज्या-घोषेण निनादयन्

Analysis

Word Lemma Parse
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
शरांः शर pos=n,g=m,c=2,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
सज्यम् सज्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,comp=y
वरम् वर pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
ज्या ज्या pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
निनादयन् निनादय् pos=va,g=m,c=1,n=s,f=part