Original

वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् ।हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ॥ ८ ॥

Segmented

वाराहम् रूपम् आस्थाय तर्कयन्तम् इव अर्जुनम् हन्तुम् परम-दुष्ट-आत्मा तम् उवाच अथ फल्गुनः

Analysis

Word Lemma Parse
वाराहम् वाराह pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तर्कयन्तम् तर्कय् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
परम परम pos=a,comp=y
दुष्ट दुष् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s