Original

वैशंपायन उवाच ।तमुवाच महातेजाः प्रहस्य वृषभध्वजः ।प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ॥ ६१ ॥

Segmented

वैशम्पायन उवाच तम् उवाच महा-तेजाः प्रहस्य वृषभध्वजः प्रगृह्य रुचिरम् बाहुम् क्षान्तम् इति एव फल्गुनम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
प्रहस्य प्रहस् pos=vi
वृषभध्वजः वृषभध्वज pos=n,g=m,c=1,n=s
प्रगृह्य प्रग्रह् pos=vi
रुचिरम् रुचिर pos=a,g=m,c=2,n=s
बाहुम् बाहु pos=n,g=m,c=2,n=s
क्षान्तम् क्षम् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s