Original

क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा ।नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ॥ ६ ॥

Segmented

क्षणेन तद् वनम् सर्वम् निःशब्दम् अभवत् तदा नादः प्रस्रवणानाम् च पक्षिणाम् च अपि उपारमत्

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
निःशब्दम् निःशब्द pos=a,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
नादः नाद pos=n,g=m,c=1,n=s
प्रस्रवणानाम् प्रस्रवण pos=n,g=n,c=6,n=p
pos=i
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
उपारमत् उपरम् pos=v,p=3,n=s,l=lan