Original

वैशंपायन उवाच ।ततो देवं महादेवं गिरिशं शूलपाणिनम् ।ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ॥ ५५ ॥

Segmented

वैशम्पायन उवाच ततो देवम् महादेवम् गिरिशम् शूलपाणिनम् ददर्श फल्गुनस् तत्र सह देव्या महा-द्युतिम्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देवम् देव pos=n,g=m,c=2,n=s
महादेवम् महादेव pos=n,g=m,c=2,n=s
गिरिशम् गिरिश pos=n,g=m,c=2,n=s
शूलपाणिनम् शूलपाणिन् pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
फल्गुनस् फल्गुन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
सह सह pos=i
देव्या देवी pos=n,g=f,c=6,n=s
महा महत् pos=a,comp=y
द्युतिम् द्युति pos=n,g=m,c=2,n=s