Original

ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् ।विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ॥ ५४ ॥

Segmented

ददानि ते विशाल-अक्ष चक्षुः पूर्व-ऋषिः भवान् विजेष्यसि रणे शत्रून् अपि सर्वान् दिवौकसः

Analysis

Word Lemma Parse
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
विशाल विशाल pos=a,comp=y
अक्ष अक्ष pos=n,g=m,c=8,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
पूर्व पूर्व pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
विजेष्यसि विजि pos=v,p=2,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अपि अपि pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
दिवौकसः दिवौकस् pos=n,g=m,c=2,n=p