Original

भगवानुवाच ।भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते ।शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ॥ ५२ ॥

Segmented

भगवान् उवाच भो भो फल्गुन तुष्टो ऽस्मि कर्मणा अप्रतिमेन ते शौर्येन अनेन धृत्या च क्षत्रियो न अस्ति ते समः

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भो भो pos=i
भो भो pos=i
फल्गुन फल्गुन pos=n,g=m,c=8,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
अप्रतिमेन अप्रतिम pos=a,g=n,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
शौर्येन शौर्य pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
धृत्या धृति pos=n,g=f,c=3,n=s
pos=i
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
समः सम pos=a,g=m,c=1,n=s