Original

ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ ।फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ॥ ५० ॥

Segmented

ततो निपीडितैः गात्रैः पिण्डीकृत इव आबभौ फल्गुनो गात्र-संरुद्धः देवदेवेन भारत

Analysis

Word Lemma Parse
ततो ततस् pos=i
निपीडितैः निपीडय् pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
पिण्डीकृत पिण्डीकृ pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
गात्र गात्र pos=n,comp=y
संरुद्धः संरुध् pos=va,g=m,c=1,n=s,f=part
देवदेवेन देवदेव pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s