Original

किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः ।अशोभत तदा राजन्स देवोऽतीव भारत ॥ ५ ॥

Segmented

किरात-वेष-प्रच्छन्नः स्त्रीभिः च अनु सहस्रशः अशोभत तदा राजन् स देवो ऽतीव भारत

Analysis

Word Lemma Parse
किरात किरात pos=n,comp=y
वेष वेष pos=n,comp=y
प्रच्छन्नः प्रच्छद् pos=va,g=m,c=1,n=s,f=part
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
pos=i
अनु अनु pos=i
सहस्रशः सहस्रशस् pos=i
अशोभत शुभ् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
ऽतीव अतीव pos=i
भारत भारत pos=a,g=m,c=8,n=s