Original

तत एनं महादेवः पीड्य गात्रैः सुपीडितम् ।तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् ॥ ४९ ॥

Segmented

तत एनम् महादेवः पीड्य गात्रैः सु पीडितम् तेजसा व्याक्रमद् रोषात् चेतः तस्य विमोहयन्

Analysis

Word Lemma Parse
तत ततस् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
महादेवः महादेव pos=n,g=m,c=1,n=s
पीड्य पीडय् pos=vi
गात्रैः गात्र pos=n,g=n,c=3,n=p
सु सु pos=i
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
व्याक्रमद् व्याक्रम् pos=v,p=3,n=s,l=lun
रोषात् रोष pos=n,g=m,c=5,n=s
चेतः चेतस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विमोहयन् विमोहय् pos=va,g=m,c=1,n=s,f=part