Original

तयोर्भुजविनिष्पेषात्संघर्षेणोरसोस्तथा ।समजायत गात्रेषु पावकोऽङ्गारधूमवान् ॥ ४८ ॥

Segmented

तयोः भुज-विनिष्पेषात् संघर्षेन उरसोः तथा समजायत गात्रेषु पावको अङ्गार-धूमवत्

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
भुज भुज pos=n,comp=y
विनिष्पेषात् विनिष्पेष pos=n,g=m,c=5,n=s
संघर्षेन संघर्ष pos=n,g=m,c=3,n=s
उरसोः उरस् pos=n,g=n,c=6,n=d
तथा तथा pos=i
समजायत संजन् pos=v,p=3,n=s,l=lan
गात्रेषु गात्र pos=n,g=n,c=7,n=p
पावको पावक pos=n,g=m,c=1,n=s
अङ्गार अङ्गार pos=n,comp=y
धूमवत् धूमवत् pos=a,g=m,c=1,n=s