Original

ततश्चटचटाशब्दः सुघोरः समजायत ।पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः ॥ ४५ ॥

Segmented

ततः चटचटा-शब्दः सु घोरः समजायत पाण्डवस्य च मुष्टीनाम् किरातस्य च युध्यतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
चटचटा चटचटा pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
सु सु pos=i
घोरः घोर pos=a,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
pos=i
मुष्टीनाम् मुष्टि pos=n,g=m,c=6,n=p
किरातस्य किरात pos=n,g=m,c=6,n=s
pos=i
युध्यतः युध् pos=va,g=m,c=6,n=s,f=part