Original

ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः ।किरातरूपी भगवानर्दयामास फल्गुनम् ॥ ४४ ॥

Segmented

ततः शक्र-अशनि-समैः मुष्टिभिः भृश-दारुणैः किरात-रूपी भगवान् अर्दयामास फल्गुनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्र शक्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
भृश भृश pos=a,comp=y
दारुणैः दारुण pos=a,g=m,c=3,n=p
किरात किरात pos=n,comp=y
रूपी रूपिन् pos=a,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
अर्दयामास अर्दय् pos=v,p=3,n=s,l=lit
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s