Original

किरातरूपी भगवांस्ततः पार्थो महाबलः ।मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे ।प्रजहार दुराधर्षे किरातसमरूपिणि ॥ ४३ ॥

Segmented

किरात-रूपी भगवांस् ततः पार्थो महा-बलः मुष्टिभिः वज्र-संस्पर्शैः धूमम् उत्पादयन् मुखे प्रजहार दुराधर्षे किरात-सम-रूपिनि

Analysis

Word Lemma Parse
किरात किरात pos=n,comp=y
रूपी रूपिन् pos=a,g=m,c=1,n=s
भगवांस् भगवन्त् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
पार्थो पार्थ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
संस्पर्शैः संस्पर्श pos=n,g=m,c=3,n=p
धूमम् धूम pos=n,g=m,c=2,n=s
उत्पादयन् उत्पादय् pos=va,g=m,c=1,n=s,f=part
मुखे मुख pos=n,g=n,c=7,n=s
प्रजहार प्रहृ pos=v,p=3,n=s,l=lit
दुराधर्षे दुराधर्ष pos=a,g=m,c=7,n=s
किरात किरात pos=n,comp=y
सम सम pos=n,comp=y
रूपिनि रूपिन् pos=a,g=m,c=7,n=s