Original

ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः ।यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ॥ ४२ ॥

Segmented

ततो वृक्षैः शिलाभिः च योधयामास फल्गुनः यथा वृक्षान् महा-कायः प्रत्यगृह्णाद् अथो शिलाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
शिलाभिः शिला pos=n,g=f,c=3,n=p
pos=i
योधयामास योधय् pos=v,p=3,n=s,l=lit
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
यथा यथा pos=i
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
अथो अथो pos=i
शिलाः शिला pos=n,g=f,c=2,n=p