Original

तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि ।मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः ।तस्य मूर्धानमासाद्य पफालासिवरो हि सः ॥ ४१ ॥

Segmented

तस्य मूर्ध्नि शितम् खड्गम् अ सक्तम् पर्वतेषु अपि मुमोच भुज-वीर्येण विक्रम्य कुरु-नन्दनः तस्य मूर्धानम् आसाद्य पफाल असि-वरः हि सः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
शितम् शा pos=va,g=m,c=2,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
pos=i
सक्तम् सञ्ज् pos=va,g=m,c=2,n=s,f=part
पर्वतेषु पर्वत pos=n,g=m,c=7,n=p
अपि अपि pos=i
मुमोच मुच् pos=v,p=3,n=s,l=lit
भुज भुज pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
विक्रम्य विक्रम् pos=vi
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मूर्धानम् मूर्धन् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पफाल फल् pos=v,p=3,n=s,l=lit
असि असि pos=n,comp=y
वरः वर pos=a,g=m,c=1,n=s
हि हि pos=i
सः तद् pos=n,g=m,c=1,n=s