Original

देव्या सहोमया श्रीमान्समानव्रतवेषया ।नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ॥ ४ ॥

Segmented

देव्या सह उमया श्रीमान् समान-व्रत-वेषया नाना वेष-धरैः हृष्टैः भूतैः अनुगतः तदा

Analysis

Word Lemma Parse
देव्या देवी pos=n,g=f,c=3,n=s
सह सह pos=i
उमया उमा pos=n,g=f,c=3,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
समान समान pos=a,comp=y
व्रत व्रत pos=n,comp=y
वेषया वेष pos=n,g=f,c=3,n=s
नाना नाना pos=i
वेष वेष pos=n,comp=y
धरैः धर pos=a,g=n,c=3,n=p
हृष्टैः हृष् pos=va,g=n,c=3,n=p,f=part
भूतैः भूत pos=n,g=n,c=3,n=p
अनुगतः अनुगम् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i