Original

संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा ।तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः ॥ ३९ ॥

Segmented

सम्प्रायुध्यद् धनुष्कोट्या कौन्तेयः पर-वीर-हा तद् अप्य् अस्य धनुः दिव्यम् जग्रास गिरि-गोचरः

Analysis

Word Lemma Parse
सम्प्रायुध्यद् सम्प्रयुध् pos=v,p=3,n=s,l=lan
धनुष्कोट्या धनुष्कोटि pos=n,g=f,c=3,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अप्य् अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
जग्रास ग्रस् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
गोचरः गोचर pos=a,g=m,c=1,n=s