Original

अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् ।नयामि दण्डधारस्य यमस्य सदनं प्रति ॥ ३८ ॥

Segmented

अहम् एनम् धनुष्कोट्या शूल-अग्रेण इव कुञ्जरम् नयामि दण्ड-धारस्य यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
धनुष्कोट्या धनुष्कोटि pos=n,g=f,c=3,n=s
शूल शूल pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
इव इव pos=i
कुञ्जरम् कुञ्जर pos=n,g=m,c=2,n=s
नयामि नी pos=v,p=1,n=s,l=lat
दण्ड दण्ड pos=n,comp=y
धारस्य धार pos=a,g=m,c=6,n=s
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i