Original

किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः ।अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः ॥ ३७ ॥

Segmented

किम् नु मोक्ष्यामि धनुषा यत् मे बाणाः क्षयम् गताः अयम् च पुरुषः कः अपि बाणान् ग्रसति सर्वशः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
मोक्ष्यामि मुच् pos=v,p=1,n=s,l=lrt
धनुषा धनुस् pos=n,g=n,c=3,n=s
यत् यत् pos=i
मे मद् pos=n,g=,c=6,n=s
बाणाः बाण pos=n,g=m,c=1,n=p
क्षयम् क्षय pos=n,g=m,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
अपि अपि pos=i
बाणान् बाण pos=n,g=m,c=2,n=p
ग्रसति ग्रस् pos=v,p=3,n=s,l=lat
सर्वशः सर्वशस् pos=i