Original

क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा ।वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् ॥ ३५ ॥

Segmented

क्षणेन क्षीण-बाणः ऽथ संवृत्तः फल्गुनस् तदा वित्रासम् च जगाम अथ तम् दृष्ट्वा शर-संक्षयम्

Analysis

Word Lemma Parse
क्षणेन क्षण pos=n,g=m,c=3,n=s
क्षीण क्षि pos=va,comp=y,f=part
बाणः बाण pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
संवृत्तः संवृत् pos=va,g=m,c=1,n=s,f=part
फल्गुनस् फल्गुन pos=n,g=m,c=1,n=s
तदा तदा pos=i
वित्रासम् वित्रास pos=n,g=m,c=2,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शर शर pos=n,comp=y
संक्षयम् संक्षय pos=n,g=m,c=2,n=s