Original

ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः ।व्यसृजच्छतधा राजन्मयूखानिव भास्करः ॥ ३३ ॥

Segmented

ततो हृष्ट-मनाः जिष्णुः नाराचान् मर्म-भेदिनः व्यसृजत् शतधा राजन् मयूखान् इव भास्करः

Analysis

Word Lemma Parse
ततो ततस् pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
नाराचान् नाराच pos=n,g=m,c=2,n=p
मर्म मर्मन् pos=n,comp=y
भेदिनः भेदिन् pos=a,g=m,c=2,n=p
व्यसृजत् विसृज् pos=v,p=3,n=s,l=lan
शतधा शतधा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
मयूखान् मयूख pos=n,g=m,c=2,n=p
इव इव pos=i
भास्करः भास्कर pos=n,g=m,c=1,n=s