Original

न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः ।शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ॥ ३१ ॥

Segmented

न हि मद्-बाण-जालानाम् उत्सृष्टानाम् सहस्रशः शक्तो ऽन्यः सहितुम् वेगम् ऋते देवम् पिनाकिनम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मद् मद् pos=n,comp=y
बाण बाण pos=n,comp=y
जालानाम् जाल pos=n,g=n,c=6,n=p
उत्सृष्टानाम् उत्सृज् pos=va,g=n,c=6,n=p,f=part
सहस्रशः सहस्रशस् pos=i
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
ऽन्यः अन्य pos=n,g=m,c=1,n=s
सहितुम् सह् pos=vi
वेगम् वेग pos=n,g=m,c=2,n=s
ऋते ऋते pos=i
देवम् देव pos=n,g=m,c=2,n=s
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s